Declension table of ?ananvaya

Deva

MasculineSingularDualPlural
Nominativeananvayaḥ ananvayau ananvayāḥ
Vocativeananvaya ananvayau ananvayāḥ
Accusativeananvayam ananvayau ananvayān
Instrumentalananvayena ananvayābhyām ananvayaiḥ ananvayebhiḥ
Dativeananvayāya ananvayābhyām ananvayebhyaḥ
Ablativeananvayāt ananvayābhyām ananvayebhyaḥ
Genitiveananvayasya ananvayayoḥ ananvayānām
Locativeananvaye ananvayayoḥ ananvayeṣu

Compound ananvaya -

Adverb -ananvayam -ananvayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria