Declension table of ?ananuśrvāṇa

Deva

MasculineSingularDualPlural
Nominativeananuśrvāṇaḥ ananuśrvāṇau ananuśrvāṇāḥ
Vocativeananuśrvāṇa ananuśrvāṇau ananuśrvāṇāḥ
Accusativeananuśrvāṇam ananuśrvāṇau ananuśrvāṇān
Instrumentalananuśrvāṇena ananuśrvāṇābhyām ananuśrvāṇaiḥ ananuśrvāṇebhiḥ
Dativeananuśrvāṇāya ananuśrvāṇābhyām ananuśrvāṇebhyaḥ
Ablativeananuśrvāṇāt ananuśrvāṇābhyām ananuśrvāṇebhyaḥ
Genitiveananuśrvāṇasya ananuśrvāṇayoḥ ananuśrvāṇānām
Locativeananuśrvāṇe ananuśrvāṇayoḥ ananuśrvāṇeṣu

Compound ananuśrvāṇa -

Adverb -ananuśrvāṇam -ananuśrvāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria