Declension table of ?ananuśrathuṣī

Deva

FeminineSingularDualPlural
Nominativeananuśrathuṣī ananuśrathuṣyau ananuśrathuṣyaḥ
Vocativeananuśrathuṣi ananuśrathuṣyau ananuśrathuṣyaḥ
Accusativeananuśrathuṣīm ananuśrathuṣyau ananuśrathuṣīḥ
Instrumentalananuśrathuṣyā ananuśrathuṣībhyām ananuśrathuṣībhiḥ
Dativeananuśrathuṣyai ananuśrathuṣībhyām ananuśrathuṣībhyaḥ
Ablativeananuśrathuṣyāḥ ananuśrathuṣībhyām ananuśrathuṣībhyaḥ
Genitiveananuśrathuṣyāḥ ananuśrathuṣyoḥ ananuśrathuṣīṇām
Locativeananuśrathuṣyām ananuśrathuṣyoḥ ananuśrathuṣīṣu

Compound ananuśrathuṣi - ananuśrathuṣī -

Adverb -ananuśrathuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria