Declension table of ?ananurudhāna

Deva

MasculineSingularDualPlural
Nominativeananurudhānaḥ ananurudhānau ananurudhānāḥ
Vocativeananurudhāna ananurudhānau ananurudhānāḥ
Accusativeananurudhānam ananurudhānau ananurudhānān
Instrumentalananurudhānena ananurudhānābhyām ananurudhānaiḥ ananurudhānebhiḥ
Dativeananurudhānāya ananurudhānābhyām ananurudhānebhyaḥ
Ablativeananurudhānāt ananurudhānābhyām ananurudhānebhyaḥ
Genitiveananurudhānasya ananurudhānayoḥ ananurudhānānām
Locativeananurudhāne ananurudhānayoḥ ananurudhāneṣu

Compound ananurudhāna -

Adverb -ananurudhānam -ananurudhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria