सुबन्तावली ?अननुमता

Roma

स्त्रीएकद्विबहु
प्रथमाअननुमता अननुमते अननुमताः
सम्बोधनम्अननुमते अननुमते अननुमताः
द्वितीयाअननुमताम् अननुमते अननुमताः
तृतीयाअननुमतया अननुमताभ्याम् अननुमताभिः
चतुर्थीअननुमतायै अननुमताभ्याम् अननुमताभ्यः
पञ्चमीअननुमतायाः अननुमताभ्याम् अननुमताभ्यः
षष्ठीअननुमतायाः अननुमतयोः अननुमतानाम्
सप्तमीअननुमतायाम् अननुमतयोः अननुमतासु

अव्यय ॰अननुमतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria