Declension table of ?ananujanvas

Deva

MasculineSingularDualPlural
Nominativeananujanvān ananujanvāṃsau ananujanvāṃsaḥ
Vocativeananujanvan ananujanvāṃsau ananujanvāṃsaḥ
Accusativeananujanvāṃsam ananujanvāṃsau ananujanuṣaḥ
Instrumentalananujanuṣā ananujanvadbhyām ananujanvadbhiḥ
Dativeananujanuṣe ananujanvadbhyām ananujanvadbhyaḥ
Ablativeananujanuṣaḥ ananujanvadbhyām ananujanvadbhyaḥ
Genitiveananujanuṣaḥ ananujanuṣoḥ ananujanuṣām
Locativeananujanuṣi ananujanuṣoḥ ananujanvatsu

Compound ananujanvat -

Adverb -ananujanvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria