Declension table of ?ananubhūta

Deva

MasculineSingularDualPlural
Nominativeananubhūtaḥ ananubhūtau ananubhūtāḥ
Vocativeananubhūta ananubhūtau ananubhūtāḥ
Accusativeananubhūtam ananubhūtau ananubhūtān
Instrumentalananubhūtena ananubhūtābhyām ananubhūtaiḥ ananubhūtebhiḥ
Dativeananubhūtāya ananubhūtābhyām ananubhūtebhyaḥ
Ablativeananubhūtāt ananubhūtābhyām ananubhūtebhyaḥ
Genitiveananubhūtasya ananubhūtayoḥ ananubhūtānām
Locativeananubhūte ananubhūtayoḥ ananubhūteṣu

Compound ananubhūta -

Adverb -ananubhūtam -ananubhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria