Declension table of ?ananuṣañjāna

Deva

MasculineSingularDualPlural
Nominativeananuṣañjānaḥ ananuṣañjānau ananuṣañjānāḥ
Vocativeananuṣañjāna ananuṣañjānau ananuṣañjānāḥ
Accusativeananuṣañjānam ananuṣañjānau ananuṣañjānān
Instrumentalananuṣañjānena ananuṣañjānābhyām ananuṣañjānaiḥ ananuṣañjānebhiḥ
Dativeananuṣañjānāya ananuṣañjānābhyām ananuṣañjānebhyaḥ
Ablativeananuṣañjānāt ananuṣañjānābhyām ananuṣañjānebhyaḥ
Genitiveananuṣañjānasya ananuṣañjānayoḥ ananuṣañjānānām
Locativeananuṣañjāne ananuṣañjānayoḥ ananuṣañjāneṣu

Compound ananuṣañjāna -

Adverb -ananuṣañjānam -ananuṣañjānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria