Declension table of ?ananuṣañjvas

Deva

NeuterSingularDualPlural
Nominativeananuṣañjvat ananuṣañjuṣī ananuṣañjvāṃsi
Vocativeananuṣañjvat ananuṣañjuṣī ananuṣañjvāṃsi
Accusativeananuṣañjvat ananuṣañjuṣī ananuṣañjvāṃsi
Instrumentalananuṣañjuṣā ananuṣañjvadbhyām ananuṣañjvadbhiḥ
Dativeananuṣañjuṣe ananuṣañjvadbhyām ananuṣañjvadbhyaḥ
Ablativeananuṣañjuṣaḥ ananuṣañjvadbhyām ananuṣañjvadbhyaḥ
Genitiveananuṣañjuṣaḥ ananuṣañjuṣoḥ ananuṣañjuṣām
Locativeananuṣañjuṣi ananuṣañjuṣoḥ ananuṣañjvatsu

Compound ananuṣañjvat -

Adverb -ananuṣañjvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria