Declension table of ?ananuṣañjāna

Deva

NeuterSingularDualPlural
Nominativeananuṣañjānam ananuṣañjāne ananuṣañjānāni
Vocativeananuṣañjāna ananuṣañjāne ananuṣañjānāni
Accusativeananuṣañjānam ananuṣañjāne ananuṣañjānāni
Instrumentalananuṣañjānena ananuṣañjānābhyām ananuṣañjānaiḥ
Dativeananuṣañjānāya ananuṣañjānābhyām ananuṣañjānebhyaḥ
Ablativeananuṣañjānāt ananuṣañjānābhyām ananuṣañjānebhyaḥ
Genitiveananuṣañjānasya ananuṣañjānayoḥ ananuṣañjānānām
Locativeananuṣañjāne ananuṣañjānayoḥ ananuṣañjāneṣu

Compound ananuṣañjāna -

Adverb -ananuṣañjānam -ananuṣañjānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria