Declension table of ?anantarita

Deva

NeuterSingularDualPlural
Nominativeanantaritam anantarite anantaritāni
Vocativeanantarita anantarite anantaritāni
Accusativeanantaritam anantarite anantaritāni
Instrumentalanantaritena anantaritābhyām anantaritaiḥ
Dativeanantaritāya anantaritābhyām anantaritebhyaḥ
Ablativeanantaritāt anantaritābhyām anantaritebhyaḥ
Genitiveanantaritasya anantaritayoḥ anantaritānām
Locativeanantarite anantaritayoḥ anantariteṣu

Compound anantarita -

Adverb -anantaritam -anantaritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria