Declension table of anantarajāta

Deva

MasculineSingularDualPlural
Nominativeanantarajātaḥ anantarajātau anantarajātāḥ
Vocativeanantarajāta anantarajātau anantarajātāḥ
Accusativeanantarajātam anantarajātau anantarajātān
Instrumentalanantarajātena anantarajātābhyām anantarajātaiḥ
Dativeanantarajātāya anantarajātābhyām anantarajātebhyaḥ
Ablativeanantarajātāt anantarajātābhyām anantarajātebhyaḥ
Genitiveanantarajātasya anantarajātayoḥ anantarajātānām
Locativeanantarajāte anantarajātayoḥ anantarajāteṣu

Compound anantarajāta -

Adverb -anantarajātam -anantarajātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria