Declension table of ?ananiniṣvas

Deva

NeuterSingularDualPlural
Nominativeananiniṣvat ananiniṣuṣī ananiniṣvāṃsi
Vocativeananiniṣvat ananiniṣuṣī ananiniṣvāṃsi
Accusativeananiniṣvat ananiniṣuṣī ananiniṣvāṃsi
Instrumentalananiniṣuṣā ananiniṣvadbhyām ananiniṣvadbhiḥ
Dativeananiniṣuṣe ananiniṣvadbhyām ananiniṣvadbhyaḥ
Ablativeananiniṣuṣaḥ ananiniṣvadbhyām ananiniṣvadbhyaḥ
Genitiveananiniṣuṣaḥ ananiniṣuṣoḥ ananiniṣuṣām
Locativeananiniṣuṣi ananiniṣuṣoḥ ananiniṣvatsu

Compound ananiniṣvat -

Adverb -ananiniṣvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria