Declension table of ?ananiniṣuṣī

Deva

FeminineSingularDualPlural
Nominativeananiniṣuṣī ananiniṣuṣyau ananiniṣuṣyaḥ
Vocativeananiniṣuṣi ananiniṣuṣyau ananiniṣuṣyaḥ
Accusativeananiniṣuṣīm ananiniṣuṣyau ananiniṣuṣīḥ
Instrumentalananiniṣuṣyā ananiniṣuṣībhyām ananiniṣuṣībhiḥ
Dativeananiniṣuṣyai ananiniṣuṣībhyām ananiniṣuṣībhyaḥ
Ablativeananiniṣuṣyāḥ ananiniṣuṣībhyām ananiniṣuṣībhyaḥ
Genitiveananiniṣuṣyāḥ ananiniṣuṣyoḥ ananiniṣuṣīṇām
Locativeananiniṣuṣyām ananiniṣuṣyoḥ ananiniṣuṣīṣu

Compound ananiniṣuṣi - ananiniṣuṣī -

Adverb -ananiniṣuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria