Declension table of ?ananduṣī

Deva

FeminineSingularDualPlural
Nominativeananduṣī ananduṣyau ananduṣyaḥ
Vocativeananduṣi ananduṣyau ananduṣyaḥ
Accusativeananduṣīm ananduṣyau ananduṣīḥ
Instrumentalananduṣyā ananduṣībhyām ananduṣībhiḥ
Dativeananduṣyai ananduṣībhyām ananduṣībhyaḥ
Ablativeananduṣyāḥ ananduṣībhyām ananduṣībhyaḥ
Genitiveananduṣyāḥ ananduṣyoḥ ananduṣīṇām
Locativeananduṣyām ananduṣyoḥ ananduṣīṣu

Compound ananduṣi - ananduṣī -

Adverb -ananduṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria