Declension table of ?anandāna

Deva

NeuterSingularDualPlural
Nominativeanandānam anandāne anandānāni
Vocativeanandāna anandāne anandānāni
Accusativeanandānam anandāne anandānāni
Instrumentalanandānena anandānābhyām anandānaiḥ
Dativeanandānāya anandānābhyām anandānebhyaḥ
Ablativeanandānāt anandānābhyām anandānebhyaḥ
Genitiveanandānasya anandānayoḥ anandānānām
Locativeanandāne anandānayoḥ anandāneṣu

Compound anandāna -

Adverb -anandānam -anandānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria