सुबन्तावली ?अननङ्गमेजय

Roma

नपुंसकम्एकद्विबहु
प्रथमाअननङ्गमेजयम् अननङ्गमेजये अननङ्गमेजयानि
सम्बोधनम्अननङ्गमेजय अननङ्गमेजये अननङ्गमेजयानि
द्वितीयाअननङ्गमेजयम् अननङ्गमेजये अननङ्गमेजयानि
तृतीयाअननङ्गमेजयेन अननङ्गमेजयाभ्याम् अननङ्गमेजयैः
चतुर्थीअननङ्गमेजयाय अननङ्गमेजयाभ्याम् अननङ्गमेजयेभ्यः
पञ्चमीअननङ्गमेजयात् अननङ्गमेजयाभ्याम् अननङ्गमेजयेभ्यः
षष्ठीअननङ्गमेजयस्य अननङ्गमेजययोः अननङ्गमेजयानाम्
सप्तमीअननङ्गमेजये अननङ्गमेजययोः अननङ्गमेजयेषु

समास अननङ्गमेजय

अव्यय ॰अननङ्गमेजयम् ॰अननङ्गमेजयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria