सुबन्तावली ?अनलदीपन

Roma

पुमान्एकद्विबहु
प्रथमाअनलदीपनः अनलदीपनौ अनलदीपनाः
सम्बोधनम्अनलदीपन अनलदीपनौ अनलदीपनाः
द्वितीयाअनलदीपनम् अनलदीपनौ अनलदीपनान्
तृतीयाअनलदीपनेन अनलदीपनाभ्याम् अनलदीपनैः अनलदीपनेभिः
चतुर्थीअनलदीपनाय अनलदीपनाभ्याम् अनलदीपनेभ्यः
पञ्चमीअनलदीपनात् अनलदीपनाभ्याम् अनलदीपनेभ्यः
षष्ठीअनलदीपनस्य अनलदीपनयोः अनलदीपनानाम्
सप्तमीअनलदीपने अनलदीपनयोः अनलदीपनेषु

समास अनलदीपन

अव्यय ॰अनलदीपनम् ॰अनलदीपनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria