Declension table of ?analaṅkariṣṇu

Deva

NeuterSingularDualPlural
Nominativeanalaṅkariṣṇu analaṅkariṣṇunī analaṅkariṣṇūni
Vocativeanalaṅkariṣṇu analaṅkariṣṇunī analaṅkariṣṇūni
Accusativeanalaṅkariṣṇu analaṅkariṣṇunī analaṅkariṣṇūni
Instrumentalanalaṅkariṣṇunā analaṅkariṣṇubhyām analaṅkariṣṇubhiḥ
Dativeanalaṅkariṣṇune analaṅkariṣṇubhyām analaṅkariṣṇubhyaḥ
Ablativeanalaṅkariṣṇunaḥ analaṅkariṣṇubhyām analaṅkariṣṇubhyaḥ
Genitiveanalaṅkariṣṇunaḥ analaṅkariṣṇunoḥ analaṅkariṣṇūnām
Locativeanalaṅkariṣṇuni analaṅkariṣṇunoḥ analaṅkariṣṇuṣu

Compound analaṅkariṣṇu -

Adverb -analaṅkariṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria