Declension table of ?anakāmamāra

Deva

NeuterSingularDualPlural
Nominativeanakāmamāram anakāmamāre anakāmamārāṇi
Vocativeanakāmamāra anakāmamāre anakāmamārāṇi
Accusativeanakāmamāram anakāmamāre anakāmamārāṇi
Instrumentalanakāmamāreṇa anakāmamārābhyām anakāmamāraiḥ
Dativeanakāmamārāya anakāmamārābhyām anakāmamārebhyaḥ
Ablativeanakāmamārāt anakāmamārābhyām anakāmamārebhyaḥ
Genitiveanakāmamārasya anakāmamārayoḥ anakāmamārāṇām
Locativeanakāmamāre anakāmamārayoḥ anakāmamāreṣu

Compound anakāmamāra -

Adverb -anakāmamāram -anakāmamārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria