सुबन्तावली ?अनक्षरा

Roma

स्त्रीएकद्विबहु
प्रथमाअनक्षरा अनक्षरे अनक्षराः
सम्बोधनम्अनक्षरे अनक्षरे अनक्षराः
द्वितीयाअनक्षराम् अनक्षरे अनक्षराः
तृतीयाअनक्षरया अनक्षराभ्याम् अनक्षराभिः
चतुर्थीअनक्षरायै अनक्षराभ्याम् अनक्षराभ्यः
पञ्चमीअनक्षरायाः अनक्षराभ्याम् अनक्षराभ्यः
षष्ठीअनक्षरायाः अनक्षरयोः अनक्षराणाम्
सप्तमीअनक्षरायाम् अनक्षरयोः अनक्षरासु

अव्यय ॰अनक्षरम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria