Declension table of ?anakṣa

Deva

NeuterSingularDualPlural
Nominativeanakṣam anakṣe anakṣāṇi
Vocativeanakṣa anakṣe anakṣāṇi
Accusativeanakṣam anakṣe anakṣāṇi
Instrumentalanakṣeṇa anakṣābhyām anakṣaiḥ
Dativeanakṣāya anakṣābhyām anakṣebhyaḥ
Ablativeanakṣāt anakṣābhyām anakṣebhyaḥ
Genitiveanakṣasya anakṣayoḥ anakṣāṇām
Locativeanakṣe anakṣayoḥ anakṣeṣu

Compound anakṣa -

Adverb -anakṣam -anakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria