सुबन्तावली ?अनह

Roma

पुमान्एकद्विबहु
प्रथमाअनहः अनहौ अनहाः
सम्बोधनम्अनह अनहौ अनहाः
द्वितीयाअनहम् अनहौ अनहान्
तृतीयाअनहेन अनहाभ्याम् अनहैः अनहेभिः
चतुर्थीअनहाय अनहाभ्याम् अनहेभ्यः
पञ्चमीअनहात् अनहाभ्याम् अनहेभ्यः
षष्ठीअनहस्य अनहयोः अनहानाम्
सप्तमीअनहे अनहयोः अनहेषु

समास अनह

अव्यय ॰अनहम् ॰अनहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria