Declension table of anahaṃvādin

Deva

NeuterSingularDualPlural
Nominativeanahaṃvādi anahaṃvādinī anahaṃvādīni
Vocativeanahaṃvādin anahaṃvādi anahaṃvādinī anahaṃvādīni
Accusativeanahaṃvādi anahaṃvādinī anahaṃvādīni
Instrumentalanahaṃvādinā anahaṃvādibhyām anahaṃvādibhiḥ
Dativeanahaṃvādine anahaṃvādibhyām anahaṃvādibhyaḥ
Ablativeanahaṃvādinaḥ anahaṃvādibhyām anahaṃvādibhyaḥ
Genitiveanahaṃvādinaḥ anahaṃvādinoḥ anahaṃvādinām
Locativeanahaṃvādini anahaṃvādinoḥ anahaṃvādiṣu

Compound anahaṃvādi -

Adverb -anahaṃvādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria