Declension table of ?anaṅkuṣī

Deva

FeminineSingularDualPlural
Nominativeanaṅkuṣī anaṅkuṣyau anaṅkuṣyaḥ
Vocativeanaṅkuṣi anaṅkuṣyau anaṅkuṣyaḥ
Accusativeanaṅkuṣīm anaṅkuṣyau anaṅkuṣīḥ
Instrumentalanaṅkuṣyā anaṅkuṣībhyām anaṅkuṣībhiḥ
Dativeanaṅkuṣyai anaṅkuṣībhyām anaṅkuṣībhyaḥ
Ablativeanaṅkuṣyāḥ anaṅkuṣībhyām anaṅkuṣībhyaḥ
Genitiveanaṅkuṣyāḥ anaṅkuṣyoḥ anaṅkuṣīṇām
Locativeanaṅkuṣyām anaṅkuṣyoḥ anaṅkuṣīṣu

Compound anaṅkuṣi - anaṅkuṣī -

Adverb -anaṅkuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria