Declension table of ?anaṅguṣī

Deva

FeminineSingularDualPlural
Nominativeanaṅguṣī anaṅguṣyau anaṅguṣyaḥ
Vocativeanaṅguṣi anaṅguṣyau anaṅguṣyaḥ
Accusativeanaṅguṣīm anaṅguṣyau anaṅguṣīḥ
Instrumentalanaṅguṣyā anaṅguṣībhyām anaṅguṣībhiḥ
Dativeanaṅguṣyai anaṅguṣībhyām anaṅguṣībhyaḥ
Ablativeanaṅguṣyāḥ anaṅguṣībhyām anaṅguṣībhyaḥ
Genitiveanaṅguṣyāḥ anaṅguṣyoḥ anaṅguṣīṇām
Locativeanaṅguṣyām anaṅguṣyoḥ anaṅguṣīṣu

Compound anaṅguṣi - anaṅguṣī -

Adverb -anaṅguṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria