Declension table of ?anaṅghāna

Deva

MasculineSingularDualPlural
Nominativeanaṅghānaḥ anaṅghānau anaṅghānāḥ
Vocativeanaṅghāna anaṅghānau anaṅghānāḥ
Accusativeanaṅghānam anaṅghānau anaṅghānān
Instrumentalanaṅghānena anaṅghānābhyām anaṅghānaiḥ anaṅghānebhiḥ
Dativeanaṅghānāya anaṅghānābhyām anaṅghānebhyaḥ
Ablativeanaṅghānāt anaṅghānābhyām anaṅghānebhyaḥ
Genitiveanaṅghānasya anaṅghānayoḥ anaṅghānānām
Locativeanaṅghāne anaṅghānayoḥ anaṅghāneṣu

Compound anaṅghāna -

Adverb -anaṅghānam -anaṅghānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria