सुबन्तावली ?अनङ्गलतिका

Roma

स्त्रीएकद्विबहु
प्रथमाअनङ्गलतिका अनङ्गलतिके अनङ्गलतिकाः
सम्बोधनम्अनङ्गलतिके अनङ्गलतिके अनङ्गलतिकाः
द्वितीयाअनङ्गलतिकाम् अनङ्गलतिके अनङ्गलतिकाः
तृतीयाअनङ्गलतिकया अनङ्गलतिकाभ्याम् अनङ्गलतिकाभिः
चतुर्थीअनङ्गलतिकायै अनङ्गलतिकाभ्याम् अनङ्गलतिकाभ्यः
पञ्चमीअनङ्गलतिकायाः अनङ्गलतिकाभ्याम् अनङ्गलतिकाभ्यः
षष्ठीअनङ्गलतिकायाः अनङ्गलतिकयोः अनङ्गलतिकानाम्
सप्तमीअनङ्गलतिकायाम् अनङ्गलतिकयोः अनङ्गलतिकासु

अव्यय ॰अनङ्गलतिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria