Declension table of ?anadhyavasvas

Deva

MasculineSingularDualPlural
Nominativeanadhyavasvān anadhyavasvāṃsau anadhyavasvāṃsaḥ
Vocativeanadhyavasvan anadhyavasvāṃsau anadhyavasvāṃsaḥ
Accusativeanadhyavasvāṃsam anadhyavasvāṃsau anadhyavasuṣaḥ
Instrumentalanadhyavasuṣā anadhyavasvadbhyām anadhyavasvadbhiḥ
Dativeanadhyavasuṣe anadhyavasvadbhyām anadhyavasvadbhyaḥ
Ablativeanadhyavasuṣaḥ anadhyavasvadbhyām anadhyavasvadbhyaḥ
Genitiveanadhyavasuṣaḥ anadhyavasuṣoḥ anadhyavasuṣām
Locativeanadhyavasuṣi anadhyavasuṣoḥ anadhyavasvatsu

Compound anadhyavasvat -

Adverb -anadhyavasvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria