Declension table of ?anadhyavasuṣī

Deva

FeminineSingularDualPlural
Nominativeanadhyavasuṣī anadhyavasuṣyau anadhyavasuṣyaḥ
Vocativeanadhyavasuṣi anadhyavasuṣyau anadhyavasuṣyaḥ
Accusativeanadhyavasuṣīm anadhyavasuṣyau anadhyavasuṣīḥ
Instrumentalanadhyavasuṣyā anadhyavasuṣībhyām anadhyavasuṣībhiḥ
Dativeanadhyavasuṣyai anadhyavasuṣībhyām anadhyavasuṣībhyaḥ
Ablativeanadhyavasuṣyāḥ anadhyavasuṣībhyām anadhyavasuṣībhyaḥ
Genitiveanadhyavasuṣyāḥ anadhyavasuṣyoḥ anadhyavasuṣīṇām
Locativeanadhyavasuṣyām anadhyavasuṣyoḥ anadhyavasuṣīṣu

Compound anadhyavasuṣi - anadhyavasuṣī -

Adverb -anadhyavasuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria