Declension table of ?anadhyavasāna

Deva

NeuterSingularDualPlural
Nominativeanadhyavasānam anadhyavasāne anadhyavasānāni
Vocativeanadhyavasāna anadhyavasāne anadhyavasānāni
Accusativeanadhyavasānam anadhyavasāne anadhyavasānāni
Instrumentalanadhyavasānena anadhyavasānābhyām anadhyavasānaiḥ
Dativeanadhyavasānāya anadhyavasānābhyām anadhyavasānebhyaḥ
Ablativeanadhyavasānāt anadhyavasānābhyām anadhyavasānebhyaḥ
Genitiveanadhyavasānasya anadhyavasānayoḥ anadhyavasānānām
Locativeanadhyavasāne anadhyavasānayoḥ anadhyavasāneṣu

Compound anadhyavasāna -

Adverb -anadhyavasānam -anadhyavasānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria