Declension table of ?anadhyavasāna

Deva

MasculineSingularDualPlural
Nominativeanadhyavasānaḥ anadhyavasānau anadhyavasānāḥ
Vocativeanadhyavasāna anadhyavasānau anadhyavasānāḥ
Accusativeanadhyavasānam anadhyavasānau anadhyavasānān
Instrumentalanadhyavasānena anadhyavasānābhyām anadhyavasānaiḥ anadhyavasānebhiḥ
Dativeanadhyavasānāya anadhyavasānābhyām anadhyavasānebhyaḥ
Ablativeanadhyavasānāt anadhyavasānābhyām anadhyavasānebhyaḥ
Genitiveanadhyavasānasya anadhyavasānayoḥ anadhyavasānānām
Locativeanadhyavasāne anadhyavasānayoḥ anadhyavasāneṣu

Compound anadhyavasāna -

Adverb -anadhyavasānam -anadhyavasānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria