Declension table of ?anadhyakṣa

Deva

NeuterSingularDualPlural
Nominativeanadhyakṣam anadhyakṣe anadhyakṣāṇi
Vocativeanadhyakṣa anadhyakṣe anadhyakṣāṇi
Accusativeanadhyakṣam anadhyakṣe anadhyakṣāṇi
Instrumentalanadhyakṣeṇa anadhyakṣābhyām anadhyakṣaiḥ
Dativeanadhyakṣāya anadhyakṣābhyām anadhyakṣebhyaḥ
Ablativeanadhyakṣāt anadhyakṣābhyām anadhyakṣebhyaḥ
Genitiveanadhyakṣasya anadhyakṣayoḥ anadhyakṣāṇām
Locativeanadhyakṣe anadhyakṣayoḥ anadhyakṣeṣu

Compound anadhyakṣa -

Adverb -anadhyakṣam -anadhyakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria