Declension table of ?anadhyakṣa

Deva

MasculineSingularDualPlural
Nominativeanadhyakṣaḥ anadhyakṣau anadhyakṣāḥ
Vocativeanadhyakṣa anadhyakṣau anadhyakṣāḥ
Accusativeanadhyakṣam anadhyakṣau anadhyakṣān
Instrumentalanadhyakṣeṇa anadhyakṣābhyām anadhyakṣaiḥ
Dativeanadhyakṣāya anadhyakṣābhyām anadhyakṣebhyaḥ
Ablativeanadhyakṣāt anadhyakṣābhyām anadhyakṣebhyaḥ
Genitiveanadhyakṣasya anadhyakṣayoḥ anadhyakṣāṇām
Locativeanadhyakṣe anadhyakṣayoḥ anadhyakṣeṣu

Compound anadhyakṣa -

Adverb -anadhyakṣam -anadhyakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria