Declension table of ?anadhividvas

Deva

NeuterSingularDualPlural
Nominativeanadhividvat anadhividuṣī anadhividvāṃsi
Vocativeanadhividvat anadhividuṣī anadhividvāṃsi
Accusativeanadhividvat anadhividuṣī anadhividvāṃsi
Instrumentalanadhividuṣā anadhividvadbhyām anadhividvadbhiḥ
Dativeanadhividuṣe anadhividvadbhyām anadhividvadbhyaḥ
Ablativeanadhividuṣaḥ anadhividvadbhyām anadhividvadbhyaḥ
Genitiveanadhividuṣaḥ anadhividuṣoḥ anadhividuṣām
Locativeanadhividuṣi anadhividuṣoḥ anadhividvatsu

Compound anadhividvat -

Adverb -anadhividvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria