Declension table of ?anadhīyat

Deva

NeuterSingularDualPlural
Nominativeanadhīyat anadhīyantī anadhīyatī anadhīyanti
Vocativeanadhīyat anadhīyantī anadhīyatī anadhīyanti
Accusativeanadhīyat anadhīyantī anadhīyatī anadhīyanti
Instrumentalanadhīyatā anadhīyadbhyām anadhīyadbhiḥ
Dativeanadhīyate anadhīyadbhyām anadhīyadbhyaḥ
Ablativeanadhīyataḥ anadhīyadbhyām anadhīyadbhyaḥ
Genitiveanadhīyataḥ anadhīyatoḥ anadhīyatām
Locativeanadhīyati anadhīyatoḥ anadhīyatsu

Adverb -anadhīyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria