Declension table of ?anadhītā

Deva

FeminineSingularDualPlural
Nominativeanadhītā anadhīte anadhītāḥ
Vocativeanadhīte anadhīte anadhītāḥ
Accusativeanadhītām anadhīte anadhītāḥ
Instrumentalanadhītayā anadhītābhyām anadhītābhiḥ
Dativeanadhītāyai anadhītābhyām anadhītābhyaḥ
Ablativeanadhītāyāḥ anadhītābhyām anadhītābhyaḥ
Genitiveanadhītāyāḥ anadhītayoḥ anadhītānām
Locativeanadhītāyām anadhītayoḥ anadhītāsu

Adverb -anadhītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria