Declension table of ?anadhigataśāstrā

Deva

FeminineSingularDualPlural
Nominativeanadhigataśāstrā anadhigataśāstre anadhigataśāstrāḥ
Vocativeanadhigataśāstre anadhigataśāstre anadhigataśāstrāḥ
Accusativeanadhigataśāstrām anadhigataśāstre anadhigataśāstrāḥ
Instrumentalanadhigataśāstrayā anadhigataśāstrābhyām anadhigataśāstrābhiḥ
Dativeanadhigataśāstrāyai anadhigataśāstrābhyām anadhigataśāstrābhyaḥ
Ablativeanadhigataśāstrāyāḥ anadhigataśāstrābhyām anadhigataśāstrābhyaḥ
Genitiveanadhigataśāstrāyāḥ anadhigataśāstrayoḥ anadhigataśāstrāṇām
Locativeanadhigataśāstrāyām anadhigataśāstrayoḥ anadhigataśāstrāsu

Adverb -anadhigataśāstram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria