Declension table of anadhigataśāstra

Deva

NeuterSingularDualPlural
Nominativeanadhigataśāstram anadhigataśāstre anadhigataśāstrāṇi
Vocativeanadhigataśāstra anadhigataśāstre anadhigataśāstrāṇi
Accusativeanadhigataśāstram anadhigataśāstre anadhigataśāstrāṇi
Instrumentalanadhigataśāstreṇa anadhigataśāstrābhyām anadhigataśāstraiḥ
Dativeanadhigataśāstrāya anadhigataśāstrābhyām anadhigataśāstrebhyaḥ
Ablativeanadhigataśāstrāt anadhigataśāstrābhyām anadhigataśāstrebhyaḥ
Genitiveanadhigataśāstrasya anadhigataśāstrayoḥ anadhigataśāstrāṇām
Locativeanadhigataśāstre anadhigataśāstrayoḥ anadhigataśāstreṣu

Compound anadhigataśāstra -

Adverb -anadhigataśāstram -anadhigataśāstrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria