सुबन्तावली ?अनधिगतमनोरथा

Roma

स्त्रीएकद्विबहु
प्रथमाअनधिगतमनोरथा अनधिगतमनोरथे अनधिगतमनोरथाः
सम्बोधनम्अनधिगतमनोरथे अनधिगतमनोरथे अनधिगतमनोरथाः
द्वितीयाअनधिगतमनोरथाम् अनधिगतमनोरथे अनधिगतमनोरथाः
तृतीयाअनधिगतमनोरथया अनधिगतमनोरथाभ्याम् अनधिगतमनोरथाभिः
चतुर्थीअनधिगतमनोरथायै अनधिगतमनोरथाभ्याम् अनधिगतमनोरथाभ्यः
पञ्चमीअनधिगतमनोरथायाः अनधिगतमनोरथाभ्याम् अनधिगतमनोरथाभ्यः
षष्ठीअनधिगतमनोरथायाः अनधिगतमनोरथयोः अनधिगतमनोरथानाम्
सप्तमीअनधिगतमनोरथायाम् अनधिगतमनोरथयोः अनधिगतमनोरथासु

अव्यय ॰अनधिगतमनोरथम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria