Declension table of ?anadhigamanīya

Deva

NeuterSingularDualPlural
Nominativeanadhigamanīyam anadhigamanīye anadhigamanīyāni
Vocativeanadhigamanīya anadhigamanīye anadhigamanīyāni
Accusativeanadhigamanīyam anadhigamanīye anadhigamanīyāni
Instrumentalanadhigamanīyena anadhigamanīyābhyām anadhigamanīyaiḥ
Dativeanadhigamanīyāya anadhigamanīyābhyām anadhigamanīyebhyaḥ
Ablativeanadhigamanīyāt anadhigamanīyābhyām anadhigamanīyebhyaḥ
Genitiveanadhigamanīyasya anadhigamanīyayoḥ anadhigamanīyānām
Locativeanadhigamanīye anadhigamanīyayoḥ anadhigamanīyeṣu

Compound anadhigamanīya -

Adverb -anadhigamanīyam -anadhigamanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria