Declension table of ?anabhyantarā

Deva

FeminineSingularDualPlural
Nominativeanabhyantarā anabhyantare anabhyantarāḥ
Vocativeanabhyantare anabhyantare anabhyantarāḥ
Accusativeanabhyantarām anabhyantare anabhyantarāḥ
Instrumentalanabhyantarayā anabhyantarābhyām anabhyantarābhiḥ
Dativeanabhyantarāyai anabhyantarābhyām anabhyantarābhyaḥ
Ablativeanabhyantarāyāḥ anabhyantarābhyām anabhyantarābhyaḥ
Genitiveanabhyantarāyāḥ anabhyantarayoḥ anabhyantarāṇām
Locativeanabhyantarāyām anabhyantarayoḥ anabhyantarāsu

Adverb -anabhyantaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria