Declension table of anabhyantara

Deva

MasculineSingularDualPlural
Nominativeanabhyantaraḥ anabhyantarau anabhyantarāḥ
Vocativeanabhyantara anabhyantarau anabhyantarāḥ
Accusativeanabhyantaram anabhyantarau anabhyantarān
Instrumentalanabhyantareṇa anabhyantarābhyām anabhyantaraiḥ anabhyantarebhiḥ
Dativeanabhyantarāya anabhyantarābhyām anabhyantarebhyaḥ
Ablativeanabhyantarāt anabhyantarābhyām anabhyantarebhyaḥ
Genitiveanabhyantarasya anabhyantarayoḥ anabhyantarāṇām
Locativeanabhyantare anabhyantarayoḥ anabhyantareṣu

Compound anabhyantara -

Adverb -anabhyantaram -anabhyantarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria