Declension table of ?anabhyāsa

Deva

MasculineSingularDualPlural
Nominativeanabhyāsaḥ anabhyāsau anabhyāsāḥ
Vocativeanabhyāsa anabhyāsau anabhyāsāḥ
Accusativeanabhyāsam anabhyāsau anabhyāsān
Instrumentalanabhyāsena anabhyāsābhyām anabhyāsaiḥ anabhyāsebhiḥ
Dativeanabhyāsāya anabhyāsābhyām anabhyāsebhyaḥ
Ablativeanabhyāsāt anabhyāsābhyām anabhyāsebhyaḥ
Genitiveanabhyāsasya anabhyāsayoḥ anabhyāsānām
Locativeanabhyāse anabhyāsayoḥ anabhyāseṣu

Compound anabhyāsa -

Adverb -anabhyāsam -anabhyāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria