Declension table of ?anabhravṛṣṭi

Deva

FeminineSingularDualPlural
Nominativeanabhravṛṣṭiḥ anabhravṛṣṭī anabhravṛṣṭayaḥ
Vocativeanabhravṛṣṭe anabhravṛṣṭī anabhravṛṣṭayaḥ
Accusativeanabhravṛṣṭim anabhravṛṣṭī anabhravṛṣṭīḥ
Instrumentalanabhravṛṣṭyā anabhravṛṣṭibhyām anabhravṛṣṭibhiḥ
Dativeanabhravṛṣṭyai anabhravṛṣṭaye anabhravṛṣṭibhyām anabhravṛṣṭibhyaḥ
Ablativeanabhravṛṣṭyāḥ anabhravṛṣṭeḥ anabhravṛṣṭibhyām anabhravṛṣṭibhyaḥ
Genitiveanabhravṛṣṭyāḥ anabhravṛṣṭeḥ anabhravṛṣṭyoḥ anabhravṛṣṭīnām
Locativeanabhravṛṣṭyām anabhravṛṣṭau anabhravṛṣṭyoḥ anabhravṛṣṭiṣu

Compound anabhravṛṣṭi -

Adverb -anabhravṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria