सुबन्तावली ?अनभ्रक

Roma

पुमान्एकद्विबहु
प्रथमाअनभ्रकः अनभ्रकौ अनभ्रकाः
सम्बोधनम्अनभ्रक अनभ्रकौ अनभ्रकाः
द्वितीयाअनभ्रकम् अनभ्रकौ अनभ्रकान्
तृतीयाअनभ्रकेण अनभ्रकाभ्याम् अनभ्रकैः अनभ्रकेभिः
चतुर्थीअनभ्रकाय अनभ्रकाभ्याम् अनभ्रकेभ्यः
पञ्चमीअनभ्रकात् अनभ्रकाभ्याम् अनभ्रकेभ्यः
षष्ठीअनभ्रकस्य अनभ्रकयोः अनभ्रकाणाम्
सप्तमीअनभ्रके अनभ्रकयोः अनभ्रकेषु

समास अनभ्रक

अव्यय ॰अनभ्रकम् ॰अनभ्रकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria