Declension table of ?anabhivyaktā

Deva

FeminineSingularDualPlural
Nominativeanabhivyaktā anabhivyakte anabhivyaktāḥ
Vocativeanabhivyakte anabhivyakte anabhivyaktāḥ
Accusativeanabhivyaktām anabhivyakte anabhivyaktāḥ
Instrumentalanabhivyaktayā anabhivyaktābhyām anabhivyaktābhiḥ
Dativeanabhivyaktāyai anabhivyaktābhyām anabhivyaktābhyaḥ
Ablativeanabhivyaktāyāḥ anabhivyaktābhyām anabhivyaktābhyaḥ
Genitiveanabhivyaktāyāḥ anabhivyaktayoḥ anabhivyaktānām
Locativeanabhivyaktāyām anabhivyaktayoḥ anabhivyaktāsu

Adverb -anabhivyaktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria