Declension table of ?anabhivādya

Deva

MasculineSingularDualPlural
Nominativeanabhivādyaḥ anabhivādyau anabhivādyāḥ
Vocativeanabhivādya anabhivādyau anabhivādyāḥ
Accusativeanabhivādyam anabhivādyau anabhivādyān
Instrumentalanabhivādyena anabhivādyābhyām anabhivādyaiḥ anabhivādyebhiḥ
Dativeanabhivādyāya anabhivādyābhyām anabhivādyebhyaḥ
Ablativeanabhivādyāt anabhivādyābhyām anabhivādyebhyaḥ
Genitiveanabhivādyasya anabhivādyayoḥ anabhivādyānām
Locativeanabhivādye anabhivādyayoḥ anabhivādyeṣu

Compound anabhivādya -

Adverb -anabhivādyam -anabhivādyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria