Declension table of ?anabhisandhikṛtā

Deva

FeminineSingularDualPlural
Nominativeanabhisandhikṛtā anabhisandhikṛte anabhisandhikṛtāḥ
Vocativeanabhisandhikṛte anabhisandhikṛte anabhisandhikṛtāḥ
Accusativeanabhisandhikṛtām anabhisandhikṛte anabhisandhikṛtāḥ
Instrumentalanabhisandhikṛtayā anabhisandhikṛtābhyām anabhisandhikṛtābhiḥ
Dativeanabhisandhikṛtāyai anabhisandhikṛtābhyām anabhisandhikṛtābhyaḥ
Ablativeanabhisandhikṛtāyāḥ anabhisandhikṛtābhyām anabhisandhikṛtābhyaḥ
Genitiveanabhisandhikṛtāyāḥ anabhisandhikṛtayoḥ anabhisandhikṛtānām
Locativeanabhisandhikṛtāyām anabhisandhikṛtayoḥ anabhisandhikṛtāsu

Adverb -anabhisandhikṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria