Declension table of ?anabhimukhā

Deva

FeminineSingularDualPlural
Nominativeanabhimukhā anabhimukhe anabhimukhāḥ
Vocativeanabhimukhe anabhimukhe anabhimukhāḥ
Accusativeanabhimukhām anabhimukhe anabhimukhāḥ
Instrumentalanabhimukhayā anabhimukhābhyām anabhimukhābhiḥ
Dativeanabhimukhāyai anabhimukhābhyām anabhimukhābhyaḥ
Ablativeanabhimukhāyāḥ anabhimukhābhyām anabhimukhābhyaḥ
Genitiveanabhimukhāyāḥ anabhimukhayoḥ anabhimukhānām
Locativeanabhimukhāyām anabhimukhayoḥ anabhimukhāsu

Adverb -anabhimukham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria